B 269-28 Malamāsamāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 269/28
Title: Malamāsamāhātmya
Dimensions: 21.5 x 11.5 cm x 34162 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/430
Remarks:


Reel No. B 269-28 Inventory No. 34163

Reel No.: B 269/28

Title Malamāsamāhātmya

Subject Māhātymya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 21.5 x 11.5 cm

Folios 15

Lines per Folio 13

Foliation figures in the both hand-margin of the verso 

Place of Deposit NAK

Accession No. 3/430

Manuscript Features

Stamp Candraamśera

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

kailāsaśikharāsīnaṃ pārvatiparameśvaraṃ ||

upaviṣṭā sukhāsīnaṃ paryapṛchata śailajā || 1 ||

pārvaty uvāca ||

kathayasva suraśreṣṭa(!) gopyaṃ māheśvaraṃ vrataṃ ||

yac chutvā prāpyate svargaṃ mucyate sarvakilviṣaiḥ || 2 ||

vācikaṃ mānasaṃ caiva kāyikaṃ cāpi yat kṛtaṃ ||

mucyate pātakaiḥ sarvaiḥ vaikuṃṭhaṃ mou(!)date ciraṃ || 3 ||

ihaiva labhate saukhya aṃte ca gatim uttamāṃ ||

tad vrataṃ kathaya svāmin yad ahaṃ bhavataḥ priyā || (fol. 1v1-5)

End

ye kariṣyaṃti manujaḥ (!) tasya siddhiṃ (!) pade pade ||

mayā te kathitaṃ devi jāpyaṃ vratamnuttamaṃ ||

subhaktāya suśiṣyāya ṛjave daṃbhavarjie ||

dadyād vratam idaṃ ⟪‥⟫ puṇyaṃ nānyathā siddhim āpnuyāt ||

kalau kaluṣabuddhīṇāṃ mayāgopyaṃ kṛtaṃ vrataṃ ||

tasmāt sarvaprayatnena pravṛttiṃ caiva kārayet || (fol. 15v1-5)

Colophon

iti śrībhaviṣyapurāṇe āśvaṃrya (!) malamāsamāhātmye umāmaheśvarasaṃvāde saptamodhyāyaḥ || śrīrāmārpaṇam astu || ❁ ❁ ❁ ❁ ❁ ❁ idaṃ pustakam gaṃdhabhaṭta vāsudevasya || malamāsamāhātmyaṃ saṃpūrṇaṃ || (fol.15v5-7)

Microfilm Details

Reel No.:B 269/28

Date of Filming 28-04-1972

Exposures 16

Used Copy Kathmandu

Type of Film positive

Remarks in data file; inv. no. 34162 is related to E 1187/26 fol. 3

Catalogued by JU\MS

Date 18-04-2004

Bibliography